A 337-15 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 337/15
Title: Vaiśākhamāhātmya
Dimensions: 33 x 13 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. A 337-15 Inventory No. 84386

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of Vaiśākhamāsa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 33.5 x 12.5 cm

Folios 20

Lines per Folio 7

Foliation figures on upper left-hand and lower right-hand margin of the recto, beneath the title: vai. śā.and rāmaḥ

Place of Deposit NAK

Accession No. 4/734/7

Manuscript Features

Excerpts

Beginning

–rasaḥ ||

manorathapathātītaṃ sphītaṃ nākalayet phalam ||

harer ārādhanaṃ hitvā duritaughanivāraṇam ||

nānyat paśyāmi jantūnāṃ prāya(2)ścittaṃ paraṃ mune ||

yadbhrunartanavarttinyaḥ śrūyante siddhayokhilāḥ ||

katham ārādhyate soyaṃ keśavaḥ kleśanāśanaḥ ||

upāsyate sa bha(3)gavān kathaṃ nārāyaṇo naraiḥ ||

prītaś ca sarvametan me hitāya jagato hitam ||

bhaktipriyosau bhagavān kayā bhaktyā prasīdati || (fol. 2r1–3)

«Sub: clophon:»

iti śrīpadmapurāṇe vaiśākhamāhātmye paṃcamodhyāyaḥ || || (fol. 18v1)

End

jātā tavagṛhe putrī divyā devīti yā śrutā ||

suṃdarī rūpasaṃpannā purā ++++++ (9) ||

|| nārada u+++

iti tasya vacaḥ śrutvā divo dāseti (!)vismitaḥ ||

uvāca rājan madhuraṃ jātukarṇyaṃ muniṃ vacaḥ ||

|| ++++++ || ||

(10) yadidṛśī sā durita pracārā sadā durācāraratājaniṣṭa || (!)

kathaṃ samagra nṛpadaivatasya mahākulīnasya sutānu++ /// (fol. 21v8–10)

Microfilm Details

Reel No. A 337/15

Date of Filming 01-05-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-06-2005

Bibliography