A 337-15 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 337/15
Title: Vaiśākhamāhātmya
Dimensions: 33 x 13 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/734
Remarks:
Reel No. A 337-15 Inventory No. 84386
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of Vaiśākhamāsa
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 33.5 x 12.5 cm
Folios 20
Lines per Folio 7
Foliation figures on upper left-hand and lower right-hand margin of the recto, beneath the title: vai. śā.and rāmaḥ
Place of Deposit NAK
Accession No. 4/734/7
Manuscript Features
Excerpts
Beginning
–rasaḥ ||
manorathapathātītaṃ sphītaṃ nākalayet phalam ||
harer ārādhanaṃ hitvā duritaughanivāraṇam ||
nānyat paśyāmi jantūnāṃ prāya(2)ścittaṃ paraṃ mune ||
yadbhrunartanavarttinyaḥ śrūyante siddhayokhilāḥ ||
katham ārādhyate soyaṃ keśavaḥ kleśanāśanaḥ ||
upāsyate sa bha(3)gavān kathaṃ nārāyaṇo naraiḥ ||
prītaś ca sarvametan me hitāya jagato hitam ||
bhaktipriyosau bhagavān kayā bhaktyā prasīdati || (fol. 2r1–3)
«Sub: clophon:»
iti śrīpadmapurāṇe vaiśākhamāhātmye paṃcamodhyāyaḥ || || (fol. 18v1)
End
jātā tavagṛhe putrī divyā devīti yā śrutā ||
suṃdarī rūpasaṃpannā purā ++++++ (9) ||
|| nārada u+++
iti tasya vacaḥ śrutvā divo dāseti (!)vismitaḥ ||
uvāca rājan madhuraṃ jātukarṇyaṃ muniṃ vacaḥ ||
|| ++++++ || ||
(10) yadidṛśī sā durita pracārā sadā durācāraratājaniṣṭa || (!)
kathaṃ samagra nṛpadaivatasya mahākulīnasya sutānu++ /// (fol. 21v8–10)
Microfilm Details
Reel No. A 337/15
Date of Filming 01-05-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-06-2005
Bibliography